B 327-28 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/28
Title: Jyotiṣaratnamālā
Dimensions: 34.3 x 8.1 cm x 151 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/43
Remarks:
Reel No. B 327-28 Inventory No. 25194
Title Jyotiṣaratnamālā
Author Mahādeva
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 34.3 x 8.1 cm
Folios 151-1=150
Lines per Folio 7
Foliation figures in middle right-hand margin on the verso
Scribe Durgānanda Siṃha
Date of Copying SAM (NS) 829
Place of Deposit NAK
Accession No. 4/43
Manuscript Features
The fol. 50 is not mentioned but the text is continued. That's why, the fol. 51 should be the fol. 50 and it must be run so on.
On the exp. 153b–155b is given the index.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīdurggādevyai namaḥ ||
praṇamya bhānuṃ trijagannamasyam-
aśeṣasargasthitināsahetuṃ (!) |
daivajñabodhāya mṛḍusphuṭārthā
vyākhyā(2)yate yo⟪ṣi⟫tiṣaratnamālā || 1 ||
rāmaśarmmapraśādenduvivṛddhamativāridhiḥ ||
mahārthāṃ vivṛṇomy eṣa ratnamālāṃ sunirmmalāṃ || 2 || (fol. 1v1–2)
End
śaśvadvākyapramāṇapravaṇapaṭumater vvedavedāṃgavettuḥ
sūnuḥ śrīlūnigasyā(4)cyutacaraṇanatiḥ śrīmahādevanāmā ||
tatprokte ratnamālā ruciravivaraṇe sajjanāṃbhojabhānau
svarbhānau durjjanendoḥ praka(5)raṇam amarasthāpanaṃ viṃśam etat || (fol. 151r3-5)
Colophon
iti śrīmahādevakṛte ratnamālāvivaraṇe devapratiṣṭhāprakaraṇaṃ viṃśaṃ || 20 || (6) samāptaṃ cedaṃ ratnamālāvivaraṇaṃ || ❁ || ||
yādṛṣṭaṃ pustakaṃ dṛṣṭvā tādṛṣṭaṃ liṣitaṃ mayā |
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || ⟪‥‥‥⟫ || || || ||
(151v1) vaiśāṣe kṛṣṇapakṣayo kūjadine tithyo tṛtīyā bhavet | (!)
jyeṣṭhānakṣatrayukte parighasahite nanda dvi aṃkaṃ bhavet || (!)
vāse śrībhaktapure (2) nagare pi pitā daivajñadurgānaṃdasiṃjananīaṃbāsujogalakṣmīsūtaḥ (!) daivajñakhaḍganarasiṃ | ś
śreṣṭhaṃ jotiṣaratnamālāvivaraṇe (!) (3) pustaṃ mayā liṣyate || ||
sukudhvakāyā daivajñadurgānandasiṃ yākāya daivajñakhaḍganarasiṃhanaṃ coyā siddhayāṅāṃ dina || ❁ || (4) samvat 829 vaiśāṣakṛṣṇāyā tṛtīyā jyeṣṭhānakṣatra parighayoga maṃgalavāra thva kunhu siddhayā ṅā coyā śudina || ❖ || (fol. 151r5-151v4)
Microfilm Details
Reel No. B 327/28
Date of Filming 21-07-1972
Exposures 158
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 31v32r,
Catalogued by MS
Date 27-02-2007
Bibliography