B 327-28 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/28
Title: Jyotiṣaratnamālā
Dimensions: 34.3 x 8.1 cm x 151 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/43
Remarks:


Reel No. B 327-28 Inventory No. 25194

Title Jyotiṣaratnamālā

Author Mahādeva

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.3 x 8.1 cm

Folios 151-1=150

Lines per Folio 7

Foliation figures in middle right-hand margin on the verso

Scribe Durgānanda Siṃha

Date of Copying SAM (NS) 829

Place of Deposit NAK

Accession No. 4/43

Manuscript Features

The fol. 50 is not mentioned but the text is continued. That's why, the fol. 51 should be the fol. 50 and it must be run so on.

On the exp. 153b–155b is given the index.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīdurggādevyai namaḥ ||

praṇamya bhānuṃ trijagannamasyam-

aśeṣasargasthitināsahetuṃ (!) |

daivajñabodhāya mṛḍusphuṭārthā

vyākhyā(2)yate yo⟪ṣi⟫tiṣaratnamālā || 1 ||

rāmaśarmmapraśādenduvivṛddhamativāridhiḥ ||

mahārthāṃ vivṛṇomy eṣa ratnamālāṃ sunirmmalāṃ || 2 || (fol. 1v1–2)

End

śaśvadvākyapramāṇapravaṇapaṭumater vvedavedāṃgavettuḥ

sūnuḥ śrīlūnigasyā(4)cyutacaraṇanatiḥ śrīmahādevanāmā ||

tatprokte ratnamālā ruciravivaraṇe sajjanāṃbhojabhānau

svarbhānau durjjanendoḥ praka(5)raṇam amarasthāpanaṃ viṃśam etat || (fol. 151r3-5)

Colophon

iti śrīmahādevakṛte ratnamālāvivaraṇe devapratiṣṭhāprakaraṇaṃ viṃśaṃ || 20 || (6) samāptaṃ cedaṃ ratnamālāvivaraṇaṃ || ❁ ||     ||

yādṛṣṭaṃ pustakaṃ dṛṣṭvā tādṛṣṭaṃ liṣitaṃ mayā |

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || ⟪‥‥‥⟫ ||     ||     ||     ||

(151v1) vaiśāṣe kṛṣṇapakṣayo kūjadine tithyo tṛtīyā bhavet | (!)

jyeṣṭhānakṣatrayukte parighasahite nanda dvi aṃkaṃ bhavet || (!)

vāse śrībhaktapure (2) nagare pi pitā daivajñadurgānaṃdasiṃjananīaṃbāsujogalakṣmīsūtaḥ (!) daivajñakhaḍganarasiṃ | ś

śreṣṭhaṃ jotiṣaratnamālāvivaraṇe (!) (3) pustaṃ mayā liṣyate ||    ||

sukudhvakāyā daivajñadurgānandasiṃ yākāya daivajñakhaḍganarasiṃhanaṃ coyā siddhayāṅāṃ dina || ❁ || (4) samvat 829 vaiśāṣakṛṣṇāyā tṛtīyā jyeṣṭhānakṣatra parighayoga maṃgalavāra thva kunhu siddhayā ṅā coyā śudina || ❖ || (fol. 151r5-151v4)

Microfilm Details

Reel No. B 327/28

Date of Filming 21-07-1972

Exposures 158

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 31v32r,

Catalogued by MS

Date 27-02-2007

Bibliography